B 145-5 Vasuyantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 145/5
Title: Vasuyantra
Dimensions: 25 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5099
Remarks: I?


Reel No. B 145-5 Inventory No. 86359

Title Vasuyantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.0 cm

Folios 3

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the abbreviation dha. yaṃ.

Scribe Jyotirvid bhāū

Place of Deposit NAK

Accession No. 5/5099

Manuscript Features

After the colophon, a folio related to praśnajyotiṣa can be seen.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha vasuyaṃtram ||

vasudo dhanadaḥ proktaḥ kuberākhyo mahāyaśaḥ ||

mahādāto†ttarāṃsvāmī† bhāṃgarī tu śacīpateḥ || 1 ||

bhūmisthaṃ draviṇaṃ sarvaṃ pātālasthaṃ tathaiva ca ||

svargasthaṃ ca tathā dravyaṃ tad adhīnaṃ pravarttate || 2 ||

raṃkasya cakravarttitvaṃ kuryāt tuṣṭo mahābalaḥ ||

aṣṭasiddhiprado ⟨prado⟩ nityaṃ ko pi dātā na tat samaḥ || 3 || (fol. 1v1–5)

End

tataś ca bhojanaṃ kuryāj jiteṃdriyo bhave(!) sadā ||

svāsaptatidināṃtaṃ tu kuryād evaṃ vidhānataḥ || 11 ||

saṃtuṣṭo dhanadas tasya sarvasvaṃ hi dadāti vai ||

maṃtro yathā || oṃ hrīṃ kroṃ āṃ anusannānāṃ dravyāṇām utpādakāyotpannānāṃ dravyāṇāṃ vṛddhikarāya vasudāya namaḥ || pūrvam ayutasaṃkhyayā puraścaraṇam || pratyahaṃ yantralekhanakāle maṃtrasmaraṇapūrvakaṃ lekhanam || (fol. 2r2– v1)

Colophon

iti vasudaṃ yaṃtram || jyotirvidbhāūnāmnā likhitam || ❁ || (fol. 2v1–2)

Microfilm Details

Reel No. B 145/5

Date of Filming 01-11-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-08-2008

Bibliography