B 145-5 Vasuyantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 145/5
Title: Vasuyantra
Dimensions: 25 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5099
Remarks: I?
Reel No. B 145-5 Inventory No. 86359
Title Vasuyantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 9.0 cm
Folios 3
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the abbreviation dha. yaṃ.
Scribe Jyotirvid bhāū
Place of Deposit NAK
Accession No. 5/5099
Manuscript Features
After the colophon, a folio related to praśnajyotiṣa can be seen.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha vasuyaṃtram ||
vasudo dhanadaḥ proktaḥ kuberākhyo mahāyaśaḥ ||
mahādāto†ttarāṃsvāmī† bhāṃgarī tu śacīpateḥ || 1 ||
bhūmisthaṃ draviṇaṃ sarvaṃ pātālasthaṃ tathaiva ca ||
svargasthaṃ ca tathā dravyaṃ tad adhīnaṃ pravarttate || 2 ||
raṃkasya cakravarttitvaṃ kuryāt tuṣṭo mahābalaḥ ||
aṣṭasiddhiprado ⟨prado⟩ nityaṃ ko pi dātā na tat samaḥ || 3 || (fol. 1v1–5)
End
tataś ca bhojanaṃ kuryāj jiteṃdriyo bhave(!) sadā ||
svāsaptatidināṃtaṃ tu kuryād evaṃ vidhānataḥ || 11 ||
saṃtuṣṭo dhanadas tasya sarvasvaṃ hi dadāti vai ||
maṃtro yathā || oṃ hrīṃ kroṃ āṃ anusannānāṃ dravyāṇām utpādakāyotpannānāṃ dravyāṇāṃ vṛddhikarāya vasudāya namaḥ || pūrvam ayutasaṃkhyayā puraścaraṇam || pratyahaṃ yantralekhanakāle maṃtrasmaraṇapūrvakaṃ lekhanam || (fol. 2r2– v1)
Colophon
iti vasudaṃ yaṃtram || jyotirvidbhāūnāmnā likhitam || ❁ || (fol. 2v1–2)
Microfilm Details
Reel No. B 145/5
Date of Filming 01-11-1971
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 08-08-2008
Bibliography